Declension table of ?satyavāhana

Deva

NeuterSingularDualPlural
Nominativesatyavāhanam satyavāhane satyavāhanāni
Vocativesatyavāhana satyavāhane satyavāhanāni
Accusativesatyavāhanam satyavāhane satyavāhanāni
Instrumentalsatyavāhanena satyavāhanābhyām satyavāhanaiḥ
Dativesatyavāhanāya satyavāhanābhyām satyavāhanebhyaḥ
Ablativesatyavāhanāt satyavāhanābhyām satyavāhanebhyaḥ
Genitivesatyavāhanasya satyavāhanayoḥ satyavāhanānām
Locativesatyavāhane satyavāhanayoḥ satyavāhaneṣu

Compound satyavāhana -

Adverb -satyavāhanam -satyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria