Declension table of ?satyavāhana

Deva

MasculineSingularDualPlural
Nominativesatyavāhanaḥ satyavāhanau satyavāhanāḥ
Vocativesatyavāhana satyavāhanau satyavāhanāḥ
Accusativesatyavāhanam satyavāhanau satyavāhanān
Instrumentalsatyavāhanena satyavāhanābhyām satyavāhanaiḥ satyavāhanebhiḥ
Dativesatyavāhanāya satyavāhanābhyām satyavāhanebhyaḥ
Ablativesatyavāhanāt satyavāhanābhyām satyavāhanebhyaḥ
Genitivesatyavāhanasya satyavāhanayoḥ satyavāhanānām
Locativesatyavāhane satyavāhanayoḥ satyavāhaneṣu

Compound satyavāhana -

Adverb -satyavāhanam -satyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria