Declension table of ?satyavāditva

Deva

NeuterSingularDualPlural
Nominativesatyavāditvam satyavāditve satyavāditvāni
Vocativesatyavāditva satyavāditve satyavāditvāni
Accusativesatyavāditvam satyavāditve satyavāditvāni
Instrumentalsatyavāditvena satyavāditvābhyām satyavāditvaiḥ
Dativesatyavāditvāya satyavāditvābhyām satyavāditvebhyaḥ
Ablativesatyavāditvāt satyavāditvābhyām satyavāditvebhyaḥ
Genitivesatyavāditvasya satyavāditvayoḥ satyavāditvānām
Locativesatyavāditve satyavāditvayoḥ satyavāditveṣu

Compound satyavāditva -

Adverb -satyavāditvam -satyavāditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria