Declension table of ?satyavāditā

Deva

FeminineSingularDualPlural
Nominativesatyavāditā satyavādite satyavāditāḥ
Vocativesatyavādite satyavādite satyavāditāḥ
Accusativesatyavāditām satyavādite satyavāditāḥ
Instrumentalsatyavāditayā satyavāditābhyām satyavāditābhiḥ
Dativesatyavāditāyai satyavāditābhyām satyavāditābhyaḥ
Ablativesatyavāditāyāḥ satyavāditābhyām satyavāditābhyaḥ
Genitivesatyavāditāyāḥ satyavāditayoḥ satyavāditānām
Locativesatyavāditāyām satyavāditayoḥ satyavāditāsu

Adverb -satyavāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria