Declension table of ?satyavācā

Deva

FeminineSingularDualPlural
Nominativesatyavācā satyavāce satyavācāḥ
Vocativesatyavāce satyavāce satyavācāḥ
Accusativesatyavācām satyavāce satyavācāḥ
Instrumentalsatyavācayā satyavācābhyām satyavācābhiḥ
Dativesatyavācāyai satyavācābhyām satyavācābhyaḥ
Ablativesatyavācāyāḥ satyavācābhyām satyavācābhyaḥ
Genitivesatyavācāyāḥ satyavācayoḥ satyavācānām
Locativesatyavācāyām satyavācayoḥ satyavācāsu

Adverb -satyavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria