Declension table of satyavāc

Deva

FeminineSingularDualPlural
Nominativesatyavāk satyavācau satyavācaḥ
Vocativesatyavāk satyavācau satyavācaḥ
Accusativesatyavācam satyavācau satyavācaḥ
Instrumentalsatyavācā satyavāgbhyām satyavāgbhiḥ
Dativesatyavāce satyavāgbhyām satyavāgbhyaḥ
Ablativesatyavācaḥ satyavāgbhyām satyavāgbhyaḥ
Genitivesatyavācaḥ satyavācoḥ satyavācām
Locativesatyavāci satyavācoḥ satyavākṣu

Compound satyavāk -

Adverb -satyavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria