Declension table of ?satyavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativesatyavṛtti_ā satyavṛtti_e satyavṛtti_āḥ
Vocativesatyavṛtti_e satyavṛtti_e satyavṛtti_āḥ
Accusativesatyavṛtti_ām satyavṛtti_e satyavṛtti_āḥ
Instrumentalsatyavṛtti_ayā satyavṛtti_ābhyām satyavṛtti_ābhiḥ
Dativesatyavṛtti_āyai satyavṛtti_ābhyām satyavṛtti_ābhyaḥ
Ablativesatyavṛtti_āyāḥ satyavṛtti_ābhyām satyavṛtti_ābhyaḥ
Genitivesatyavṛtti_āyāḥ satyavṛtti_ayoḥ satyavṛtti_ānām
Locativesatyavṛtti_āyām satyavṛtti_ayoḥ satyavṛtti_āsu

Adverb -satyavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria