Declension table of ?satyavṛtti

Deva

NeuterSingularDualPlural
Nominativesatyavṛtti satyavṛttinī satyavṛttīni
Vocativesatyavṛtti satyavṛttinī satyavṛttīni
Accusativesatyavṛtti satyavṛttinī satyavṛttīni
Instrumentalsatyavṛttinā satyavṛttibhyām satyavṛttibhiḥ
Dativesatyavṛttine satyavṛttibhyām satyavṛttibhyaḥ
Ablativesatyavṛttinaḥ satyavṛttibhyām satyavṛttibhyaḥ
Genitivesatyavṛttinaḥ satyavṛttinoḥ satyavṛttīnām
Locativesatyavṛttini satyavṛttinoḥ satyavṛttiṣu

Compound satyavṛtti -

Adverb -satyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria