Declension table of ?satyavṛtti

Deva

MasculineSingularDualPlural
Nominativesatyavṛttiḥ satyavṛttī satyavṛttayaḥ
Vocativesatyavṛtte satyavṛttī satyavṛttayaḥ
Accusativesatyavṛttim satyavṛttī satyavṛttīn
Instrumentalsatyavṛttinā satyavṛttibhyām satyavṛttibhiḥ
Dativesatyavṛttaye satyavṛttibhyām satyavṛttibhyaḥ
Ablativesatyavṛtteḥ satyavṛttibhyām satyavṛttibhyaḥ
Genitivesatyavṛtteḥ satyavṛttyoḥ satyavṛttīnām
Locativesatyavṛttau satyavṛttyoḥ satyavṛttiṣu

Compound satyavṛtti -

Adverb -satyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria