Declension table of ?satyavṛttā

Deva

FeminineSingularDualPlural
Nominativesatyavṛttā satyavṛtte satyavṛttāḥ
Vocativesatyavṛtte satyavṛtte satyavṛttāḥ
Accusativesatyavṛttām satyavṛtte satyavṛttāḥ
Instrumentalsatyavṛttayā satyavṛttābhyām satyavṛttābhiḥ
Dativesatyavṛttāyai satyavṛttābhyām satyavṛttābhyaḥ
Ablativesatyavṛttāyāḥ satyavṛttābhyām satyavṛttābhyaḥ
Genitivesatyavṛttāyāḥ satyavṛttayoḥ satyavṛttānām
Locativesatyavṛttāyām satyavṛttayoḥ satyavṛttāsu

Adverb -satyavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria