Declension table of ?satyavṛtta

Deva

NeuterSingularDualPlural
Nominativesatyavṛttam satyavṛtte satyavṛttāni
Vocativesatyavṛtta satyavṛtte satyavṛttāni
Accusativesatyavṛttam satyavṛtte satyavṛttāni
Instrumentalsatyavṛttena satyavṛttābhyām satyavṛttaiḥ
Dativesatyavṛttāya satyavṛttābhyām satyavṛttebhyaḥ
Ablativesatyavṛttāt satyavṛttābhyām satyavṛttebhyaḥ
Genitivesatyavṛttasya satyavṛttayoḥ satyavṛttānām
Locativesatyavṛtte satyavṛttayoḥ satyavṛtteṣu

Compound satyavṛtta -

Adverb -satyavṛttam -satyavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria