Declension table of ?satyatitikṣāvatā

Deva

FeminineSingularDualPlural
Nominativesatyatitikṣāvatā satyatitikṣāvate satyatitikṣāvatāḥ
Vocativesatyatitikṣāvate satyatitikṣāvate satyatitikṣāvatāḥ
Accusativesatyatitikṣāvatām satyatitikṣāvate satyatitikṣāvatāḥ
Instrumentalsatyatitikṣāvatayā satyatitikṣāvatābhyām satyatitikṣāvatābhiḥ
Dativesatyatitikṣāvatāyai satyatitikṣāvatābhyām satyatitikṣāvatābhyaḥ
Ablativesatyatitikṣāvatāyāḥ satyatitikṣāvatābhyām satyatitikṣāvatābhyaḥ
Genitivesatyatitikṣāvatāyāḥ satyatitikṣāvatayoḥ satyatitikṣāvatānām
Locativesatyatitikṣāvatāyām satyatitikṣāvatayoḥ satyatitikṣāvatāsu

Adverb -satyatitikṣāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria