Declension table of ?satyatara

Deva

NeuterSingularDualPlural
Nominativesatyataram satyatare satyatarāṇi
Vocativesatyatara satyatare satyatarāṇi
Accusativesatyataram satyatare satyatarāṇi
Instrumentalsatyatareṇa satyatarābhyām satyataraiḥ
Dativesatyatarāya satyatarābhyām satyatarebhyaḥ
Ablativesatyatarāt satyatarābhyām satyatarebhyaḥ
Genitivesatyatarasya satyatarayoḥ satyatarāṇām
Locativesatyatare satyatarayoḥ satyatareṣu

Compound satyatara -

Adverb -satyataram -satyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria