Declension table of ?satyatara

Deva

MasculineSingularDualPlural
Nominativesatyataraḥ satyatarau satyatarāḥ
Vocativesatyatara satyatarau satyatarāḥ
Accusativesatyataram satyatarau satyatarān
Instrumentalsatyatareṇa satyatarābhyām satyataraiḥ satyatarebhiḥ
Dativesatyatarāya satyatarābhyām satyatarebhyaḥ
Ablativesatyatarāt satyatarābhyām satyatarebhyaḥ
Genitivesatyatarasya satyatarayoḥ satyatarāṇām
Locativesatyatare satyatarayoḥ satyatareṣu

Compound satyatara -

Adverb -satyataram -satyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria