Declension table of ?satyatamā

Deva

FeminineSingularDualPlural
Nominativesatyatamā satyatame satyatamāḥ
Vocativesatyatame satyatame satyatamāḥ
Accusativesatyatamām satyatame satyatamāḥ
Instrumentalsatyatamayā satyatamābhyām satyatamābhiḥ
Dativesatyatamāyai satyatamābhyām satyatamābhyaḥ
Ablativesatyatamāyāḥ satyatamābhyām satyatamābhyaḥ
Genitivesatyatamāyāḥ satyatamayoḥ satyatamānām
Locativesatyatamāyām satyatamayoḥ satyatamāsu

Adverb -satyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria