Declension table of ?satyatāti

Deva

NeuterSingularDualPlural
Nominativesatyatāti satyatātinī satyatātīni
Vocativesatyatāti satyatātinī satyatātīni
Accusativesatyatāti satyatātinī satyatātīni
Instrumentalsatyatātinā satyatātibhyām satyatātibhiḥ
Dativesatyatātine satyatātibhyām satyatātibhyaḥ
Ablativesatyatātinaḥ satyatātibhyām satyatātibhyaḥ
Genitivesatyatātinaḥ satyatātinoḥ satyatātīnām
Locativesatyatātini satyatātinoḥ satyatātiṣu

Compound satyatāti -

Adverb -satyatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria