Declension table of ?satyatāti

Deva

FeminineSingularDualPlural
Nominativesatyatātiḥ satyatātī satyatātayaḥ
Vocativesatyatāte satyatātī satyatātayaḥ
Accusativesatyatātim satyatātī satyatātīḥ
Instrumentalsatyatātyā satyatātibhyām satyatātibhiḥ
Dativesatyatātyai satyatātaye satyatātibhyām satyatātibhyaḥ
Ablativesatyatātyāḥ satyatāteḥ satyatātibhyām satyatātibhyaḥ
Genitivesatyatātyāḥ satyatāteḥ satyatātyoḥ satyatātīnām
Locativesatyatātyām satyatātau satyatātyoḥ satyatātiṣu

Compound satyatāti -

Adverb -satyatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria