Declension table of ?satyatāt

Deva

FeminineSingularDualPlural
Nominativesatyatāt satyatātau satyatātaḥ
Vocativesatyatāt satyatātau satyatātaḥ
Accusativesatyatātam satyatātau satyatātaḥ
Instrumentalsatyatātā satyatādbhyām satyatādbhiḥ
Dativesatyatāte satyatādbhyām satyatādbhyaḥ
Ablativesatyatātaḥ satyatādbhyām satyatādbhyaḥ
Genitivesatyatātaḥ satyatātoḥ satyatātām
Locativesatyatāti satyatātoḥ satyatātsu

Compound satyatāt -

Adverb -satyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria