Declension table of ?satyasvapna

Deva

MasculineSingularDualPlural
Nominativesatyasvapnaḥ satyasvapnau satyasvapnāḥ
Vocativesatyasvapna satyasvapnau satyasvapnāḥ
Accusativesatyasvapnam satyasvapnau satyasvapnān
Instrumentalsatyasvapnena satyasvapnābhyām satyasvapnaiḥ satyasvapnebhiḥ
Dativesatyasvapnāya satyasvapnābhyām satyasvapnebhyaḥ
Ablativesatyasvapnāt satyasvapnābhyām satyasvapnebhyaḥ
Genitivesatyasvapnasya satyasvapnayoḥ satyasvapnānām
Locativesatyasvapne satyasvapnayoḥ satyasvapneṣu

Compound satyasvapna -

Adverb -satyasvapnam -satyasvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria