Declension table of ?satyasena

Deva

MasculineSingularDualPlural
Nominativesatyasenaḥ satyasenau satyasenāḥ
Vocativesatyasena satyasenau satyasenāḥ
Accusativesatyasenam satyasenau satyasenān
Instrumentalsatyasenena satyasenābhyām satyasenaiḥ satyasenebhiḥ
Dativesatyasenāya satyasenābhyām satyasenebhyaḥ
Ablativesatyasenāt satyasenābhyām satyasenebhyaḥ
Genitivesatyasenasya satyasenayoḥ satyasenānām
Locativesatyasene satyasenayoḥ satyaseneṣu

Compound satyasena -

Adverb -satyasenam -satyasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria