Declension table of ?satyasāra

Deva

NeuterSingularDualPlural
Nominativesatyasāram satyasāre satyasārāṇi
Vocativesatyasāra satyasāre satyasārāṇi
Accusativesatyasāram satyasāre satyasārāṇi
Instrumentalsatyasāreṇa satyasārābhyām satyasāraiḥ
Dativesatyasārāya satyasārābhyām satyasārebhyaḥ
Ablativesatyasārāt satyasārābhyām satyasārebhyaḥ
Genitivesatyasārasya satyasārayoḥ satyasārāṇām
Locativesatyasāre satyasārayoḥ satyasāreṣu

Compound satyasāra -

Adverb -satyasāram -satyasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria