Declension table of ?satyasākṣin

Deva

MasculineSingularDualPlural
Nominativesatyasākṣī satyasākṣiṇau satyasākṣiṇaḥ
Vocativesatyasākṣin satyasākṣiṇau satyasākṣiṇaḥ
Accusativesatyasākṣiṇam satyasākṣiṇau satyasākṣiṇaḥ
Instrumentalsatyasākṣiṇā satyasākṣibhyām satyasākṣibhiḥ
Dativesatyasākṣiṇe satyasākṣibhyām satyasākṣibhyaḥ
Ablativesatyasākṣiṇaḥ satyasākṣibhyām satyasākṣibhyaḥ
Genitivesatyasākṣiṇaḥ satyasākṣiṇoḥ satyasākṣiṇām
Locativesatyasākṣiṇi satyasākṣiṇoḥ satyasākṣiṣu

Compound satyasākṣi -

Adverb -satyasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria