Declension table of ?satyasādhanā

Deva

FeminineSingularDualPlural
Nominativesatyasādhanā satyasādhane satyasādhanāḥ
Vocativesatyasādhane satyasādhane satyasādhanāḥ
Accusativesatyasādhanām satyasādhane satyasādhanāḥ
Instrumentalsatyasādhanayā satyasādhanābhyām satyasādhanābhiḥ
Dativesatyasādhanāyai satyasādhanābhyām satyasādhanābhyaḥ
Ablativesatyasādhanāyāḥ satyasādhanābhyām satyasādhanābhyaḥ
Genitivesatyasādhanāyāḥ satyasādhanayoḥ satyasādhanānām
Locativesatyasādhanāyām satyasādhanayoḥ satyasādhanāsu

Adverb -satyasādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria