Declension table of ?satyasādhana

Deva

NeuterSingularDualPlural
Nominativesatyasādhanam satyasādhane satyasādhanāni
Vocativesatyasādhana satyasādhane satyasādhanāni
Accusativesatyasādhanam satyasādhane satyasādhanāni
Instrumentalsatyasādhanena satyasādhanābhyām satyasādhanaiḥ
Dativesatyasādhanāya satyasādhanābhyām satyasādhanebhyaḥ
Ablativesatyasādhanāt satyasādhanābhyām satyasādhanebhyaḥ
Genitivesatyasādhanasya satyasādhanayoḥ satyasādhanānām
Locativesatyasādhane satyasādhanayoḥ satyasādhaneṣu

Compound satyasādhana -

Adverb -satyasādhanam -satyasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria