Declension table of ?satyasādhana

Deva

MasculineSingularDualPlural
Nominativesatyasādhanaḥ satyasādhanau satyasādhanāḥ
Vocativesatyasādhana satyasādhanau satyasādhanāḥ
Accusativesatyasādhanam satyasādhanau satyasādhanān
Instrumentalsatyasādhanena satyasādhanābhyām satyasādhanaiḥ satyasādhanebhiḥ
Dativesatyasādhanāya satyasādhanābhyām satyasādhanebhyaḥ
Ablativesatyasādhanāt satyasādhanābhyām satyasādhanebhyaḥ
Genitivesatyasādhanasya satyasādhanayoḥ satyasādhanānām
Locativesatyasādhane satyasādhanayoḥ satyasādhaneṣu

Compound satyasādhana -

Adverb -satyasādhanam -satyasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria