Declension table of ?satyasantuṣṭatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyasantuṣṭatīrthaḥ satyasantuṣṭatīrthau satyasantuṣṭatīrthāḥ
Vocativesatyasantuṣṭatīrtha satyasantuṣṭatīrthau satyasantuṣṭatīrthāḥ
Accusativesatyasantuṣṭatīrtham satyasantuṣṭatīrthau satyasantuṣṭatīrthān
Instrumentalsatyasantuṣṭatīrthena satyasantuṣṭatīrthābhyām satyasantuṣṭatīrthaiḥ satyasantuṣṭatīrthebhiḥ
Dativesatyasantuṣṭatīrthāya satyasantuṣṭatīrthābhyām satyasantuṣṭatīrthebhyaḥ
Ablativesatyasantuṣṭatīrthāt satyasantuṣṭatīrthābhyām satyasantuṣṭatīrthebhyaḥ
Genitivesatyasantuṣṭatīrthasya satyasantuṣṭatīrthayoḥ satyasantuṣṭatīrthānām
Locativesatyasantuṣṭatīrthe satyasantuṣṭatīrthayoḥ satyasantuṣṭatīrtheṣu

Compound satyasantuṣṭatīrtha -

Adverb -satyasantuṣṭatīrtham -satyasantuṣṭatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria