Declension table of ?satyasannibha

Deva

NeuterSingularDualPlural
Nominativesatyasannibham satyasannibhe satyasannibhāni
Vocativesatyasannibha satyasannibhe satyasannibhāni
Accusativesatyasannibham satyasannibhe satyasannibhāni
Instrumentalsatyasannibhena satyasannibhābhyām satyasannibhaiḥ
Dativesatyasannibhāya satyasannibhābhyām satyasannibhebhyaḥ
Ablativesatyasannibhāt satyasannibhābhyām satyasannibhebhyaḥ
Genitivesatyasannibhasya satyasannibhayoḥ satyasannibhānām
Locativesatyasannibhe satyasannibhayoḥ satyasannibheṣu

Compound satyasannibha -

Adverb -satyasannibham -satyasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria