Declension table of ?satyasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativesatyasaṅkalpaḥ satyasaṅkalpau satyasaṅkalpāḥ
Vocativesatyasaṅkalpa satyasaṅkalpau satyasaṅkalpāḥ
Accusativesatyasaṅkalpam satyasaṅkalpau satyasaṅkalpān
Instrumentalsatyasaṅkalpena satyasaṅkalpābhyām satyasaṅkalpaiḥ satyasaṅkalpebhiḥ
Dativesatyasaṅkalpāya satyasaṅkalpābhyām satyasaṅkalpebhyaḥ
Ablativesatyasaṅkalpāt satyasaṅkalpābhyām satyasaṅkalpebhyaḥ
Genitivesatyasaṅkalpasya satyasaṅkalpayoḥ satyasaṅkalpānām
Locativesatyasaṅkalpe satyasaṅkalpayoḥ satyasaṅkalpeṣu

Compound satyasaṅkalpa -

Adverb -satyasaṅkalpam -satyasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria