Declension table of ?satyasaṅkāśa

Deva

MasculineSingularDualPlural
Nominativesatyasaṅkāśaḥ satyasaṅkāśau satyasaṅkāśāḥ
Vocativesatyasaṅkāśa satyasaṅkāśau satyasaṅkāśāḥ
Accusativesatyasaṅkāśam satyasaṅkāśau satyasaṅkāśān
Instrumentalsatyasaṅkāśena satyasaṅkāśābhyām satyasaṅkāśaiḥ satyasaṅkāśebhiḥ
Dativesatyasaṅkāśāya satyasaṅkāśābhyām satyasaṅkāśebhyaḥ
Ablativesatyasaṅkāśāt satyasaṅkāśābhyām satyasaṅkāśebhyaḥ
Genitivesatyasaṅkāśasya satyasaṅkāśayoḥ satyasaṅkāśānām
Locativesatyasaṅkāśe satyasaṅkāśayoḥ satyasaṅkāśeṣu

Compound satyasaṅkāśa -

Adverb -satyasaṅkāśam -satyasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria