Declension table of ?satyasaṃhita

Deva

NeuterSingularDualPlural
Nominativesatyasaṃhitam satyasaṃhite satyasaṃhitāni
Vocativesatyasaṃhita satyasaṃhite satyasaṃhitāni
Accusativesatyasaṃhitam satyasaṃhite satyasaṃhitāni
Instrumentalsatyasaṃhitena satyasaṃhitābhyām satyasaṃhitaiḥ
Dativesatyasaṃhitāya satyasaṃhitābhyām satyasaṃhitebhyaḥ
Ablativesatyasaṃhitāt satyasaṃhitābhyām satyasaṃhitebhyaḥ
Genitivesatyasaṃhitasya satyasaṃhitayoḥ satyasaṃhitānām
Locativesatyasaṃhite satyasaṃhitayoḥ satyasaṃhiteṣu

Compound satyasaṃhita -

Adverb -satyasaṃhitam -satyasaṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria