Declension table of ?satyasandhatīrtha

Deva

MasculineSingularDualPlural
Nominativesatyasandhatīrthaḥ satyasandhatīrthau satyasandhatīrthāḥ
Vocativesatyasandhatīrtha satyasandhatīrthau satyasandhatīrthāḥ
Accusativesatyasandhatīrtham satyasandhatīrthau satyasandhatīrthān
Instrumentalsatyasandhatīrthena satyasandhatīrthābhyām satyasandhatīrthaiḥ satyasandhatīrthebhiḥ
Dativesatyasandhatīrthāya satyasandhatīrthābhyām satyasandhatīrthebhyaḥ
Ablativesatyasandhatīrthāt satyasandhatīrthābhyām satyasandhatīrthebhyaḥ
Genitivesatyasandhatīrthasya satyasandhatīrthayoḥ satyasandhatīrthānām
Locativesatyasandhatīrthe satyasandhatīrthayoḥ satyasandhatīrtheṣu

Compound satyasandhatīrtha -

Adverb -satyasandhatīrtham -satyasandhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria