Declension table of satyasandha

Deva

NeuterSingularDualPlural
Nominativesatyasandham satyasandhe satyasandhāni
Vocativesatyasandha satyasandhe satyasandhāni
Accusativesatyasandham satyasandhe satyasandhāni
Instrumentalsatyasandhena satyasandhābhyām satyasandhaiḥ
Dativesatyasandhāya satyasandhābhyām satyasandhebhyaḥ
Ablativesatyasandhāt satyasandhābhyām satyasandhebhyaḥ
Genitivesatyasandhasya satyasandhayoḥ satyasandhānām
Locativesatyasandhe satyasandhayoḥ satyasandheṣu

Compound satyasandha -

Adverb -satyasandham -satyasandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria