Declension table of ?satyarūpa

Deva

NeuterSingularDualPlural
Nominativesatyarūpam satyarūpe satyarūpāṇi
Vocativesatyarūpa satyarūpe satyarūpāṇi
Accusativesatyarūpam satyarūpe satyarūpāṇi
Instrumentalsatyarūpeṇa satyarūpābhyām satyarūpaiḥ
Dativesatyarūpāya satyarūpābhyām satyarūpebhyaḥ
Ablativesatyarūpāt satyarūpābhyām satyarūpebhyaḥ
Genitivesatyarūpasya satyarūpayoḥ satyarūpāṇām
Locativesatyarūpe satyarūpayoḥ satyarūpeṣu

Compound satyarūpa -

Adverb -satyarūpam -satyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria