Declension table of ?satyarata

Deva

NeuterSingularDualPlural
Nominativesatyaratam satyarate satyaratāni
Vocativesatyarata satyarate satyaratāni
Accusativesatyaratam satyarate satyaratāni
Instrumentalsatyaratena satyaratābhyām satyarataiḥ
Dativesatyaratāya satyaratābhyām satyaratebhyaḥ
Ablativesatyaratāt satyaratābhyām satyaratebhyaḥ
Genitivesatyaratasya satyaratayoḥ satyaratānām
Locativesatyarate satyaratayoḥ satyarateṣu

Compound satyarata -

Adverb -satyaratam -satyaratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria