Declension table of ?satyarādhasā

Deva

FeminineSingularDualPlural
Nominativesatyarādhasā satyarādhase satyarādhasāḥ
Vocativesatyarādhase satyarādhase satyarādhasāḥ
Accusativesatyarādhasām satyarādhase satyarādhasāḥ
Instrumentalsatyarādhasayā satyarādhasābhyām satyarādhasābhiḥ
Dativesatyarādhasāyai satyarādhasābhyām satyarādhasābhyaḥ
Ablativesatyarādhasāyāḥ satyarādhasābhyām satyarādhasābhyaḥ
Genitivesatyarādhasāyāḥ satyarādhasayoḥ satyarādhasānām
Locativesatyarādhasāyām satyarādhasayoḥ satyarādhasāsu

Adverb -satyarādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria