Declension table of ?satyapūta

Deva

NeuterSingularDualPlural
Nominativesatyapūtam satyapūte satyapūtāni
Vocativesatyapūta satyapūte satyapūtāni
Accusativesatyapūtam satyapūte satyapūtāni
Instrumentalsatyapūtena satyapūtābhyām satyapūtaiḥ
Dativesatyapūtāya satyapūtābhyām satyapūtebhyaḥ
Ablativesatyapūtāt satyapūtābhyām satyapūtebhyaḥ
Genitivesatyapūtasya satyapūtayoḥ satyapūtānām
Locativesatyapūte satyapūtayoḥ satyapūteṣu

Compound satyapūta -

Adverb -satyapūtam -satyapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria