Declension table of ?satyapūta

Deva

MasculineSingularDualPlural
Nominativesatyapūtaḥ satyapūtau satyapūtāḥ
Vocativesatyapūta satyapūtau satyapūtāḥ
Accusativesatyapūtam satyapūtau satyapūtān
Instrumentalsatyapūtena satyapūtābhyām satyapūtaiḥ satyapūtebhiḥ
Dativesatyapūtāya satyapūtābhyām satyapūtebhyaḥ
Ablativesatyapūtāt satyapūtābhyām satyapūtebhyaḥ
Genitivesatyapūtasya satyapūtayoḥ satyapūtānām
Locativesatyapūte satyapūtayoḥ satyapūteṣu

Compound satyapūta -

Adverb -satyapūtam -satyapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria