Declension table of ?satyapura

Deva

NeuterSingularDualPlural
Nominativesatyapuram satyapure satyapurāṇi
Vocativesatyapura satyapure satyapurāṇi
Accusativesatyapuram satyapure satyapurāṇi
Instrumentalsatyapureṇa satyapurābhyām satyapuraiḥ
Dativesatyapurāya satyapurābhyām satyapurebhyaḥ
Ablativesatyapurāt satyapurābhyām satyapurebhyaḥ
Genitivesatyapurasya satyapurayoḥ satyapurāṇām
Locativesatyapure satyapurayoḥ satyapureṣu

Compound satyapura -

Adverb -satyapuram -satyapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria