Declension table of ?satyapuṣṭi

Deva

FeminineSingularDualPlural
Nominativesatyapuṣṭiḥ satyapuṣṭī satyapuṣṭayaḥ
Vocativesatyapuṣṭe satyapuṣṭī satyapuṣṭayaḥ
Accusativesatyapuṣṭim satyapuṣṭī satyapuṣṭīḥ
Instrumentalsatyapuṣṭyā satyapuṣṭibhyām satyapuṣṭibhiḥ
Dativesatyapuṣṭyai satyapuṣṭaye satyapuṣṭibhyām satyapuṣṭibhyaḥ
Ablativesatyapuṣṭyāḥ satyapuṣṭeḥ satyapuṣṭibhyām satyapuṣṭibhyaḥ
Genitivesatyapuṣṭyāḥ satyapuṣṭeḥ satyapuṣṭyoḥ satyapuṣṭīnām
Locativesatyapuṣṭyām satyapuṣṭau satyapuṣṭyoḥ satyapuṣṭiṣu

Compound satyapuṣṭi -

Adverb -satyapuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria