Declension table of ?satyapravāda

Deva

NeuterSingularDualPlural
Nominativesatyapravādam satyapravāde satyapravādāni
Vocativesatyapravāda satyapravāde satyapravādāni
Accusativesatyapravādam satyapravāde satyapravādāni
Instrumentalsatyapravādena satyapravādābhyām satyapravādaiḥ
Dativesatyapravādāya satyapravādābhyām satyapravādebhyaḥ
Ablativesatyapravādāt satyapravādābhyām satyapravādebhyaḥ
Genitivesatyapravādasya satyapravādayoḥ satyapravādānām
Locativesatyapravāde satyapravādayoḥ satyapravādeṣu

Compound satyapravāda -

Adverb -satyapravādam -satyapravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria