Declension table of satyapratiśrava

Deva

NeuterSingularDualPlural
Nominativesatyapratiśravam satyapratiśrave satyapratiśravāṇi
Vocativesatyapratiśrava satyapratiśrave satyapratiśravāṇi
Accusativesatyapratiśravam satyapratiśrave satyapratiśravāṇi
Instrumentalsatyapratiśraveṇa satyapratiśravābhyām satyapratiśravaiḥ
Dativesatyapratiśravāya satyapratiśravābhyām satyapratiśravebhyaḥ
Ablativesatyapratiśravāt satyapratiśravābhyām satyapratiśravebhyaḥ
Genitivesatyapratiśravasya satyapratiśravayoḥ satyapratiśravāṇām
Locativesatyapratiśrave satyapratiśravayoḥ satyapratiśraveṣu

Compound satyapratiśrava -

Adverb -satyapratiśravam -satyapratiśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria