Declension table of ?satyapratiṣṭhānā

Deva

FeminineSingularDualPlural
Nominativesatyapratiṣṭhānā satyapratiṣṭhāne satyapratiṣṭhānāḥ
Vocativesatyapratiṣṭhāne satyapratiṣṭhāne satyapratiṣṭhānāḥ
Accusativesatyapratiṣṭhānām satyapratiṣṭhāne satyapratiṣṭhānāḥ
Instrumentalsatyapratiṣṭhānayā satyapratiṣṭhānābhyām satyapratiṣṭhānābhiḥ
Dativesatyapratiṣṭhānāyai satyapratiṣṭhānābhyām satyapratiṣṭhānābhyaḥ
Ablativesatyapratiṣṭhānāyāḥ satyapratiṣṭhānābhyām satyapratiṣṭhānābhyaḥ
Genitivesatyapratiṣṭhānāyāḥ satyapratiṣṭhānayoḥ satyapratiṣṭhānānām
Locativesatyapratiṣṭhānāyām satyapratiṣṭhānayoḥ satyapratiṣṭhānāsu

Adverb -satyapratiṣṭhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria