Declension table of ?satyaprasavasā

Deva

FeminineSingularDualPlural
Nominativesatyaprasavasā satyaprasavase satyaprasavasāḥ
Vocativesatyaprasavase satyaprasavase satyaprasavasāḥ
Accusativesatyaprasavasām satyaprasavase satyaprasavasāḥ
Instrumentalsatyaprasavasayā satyaprasavasābhyām satyaprasavasābhiḥ
Dativesatyaprasavasāyai satyaprasavasābhyām satyaprasavasābhyaḥ
Ablativesatyaprasavasāyāḥ satyaprasavasābhyām satyaprasavasābhyaḥ
Genitivesatyaprasavasāyāḥ satyaprasavasayoḥ satyaprasavasānām
Locativesatyaprasavasāyām satyaprasavasayoḥ satyaprasavasāsu

Adverb -satyaprasavasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria