Declension table of ?satyaprasava

Deva

NeuterSingularDualPlural
Nominativesatyaprasavam satyaprasave satyaprasavāni
Vocativesatyaprasava satyaprasave satyaprasavāni
Accusativesatyaprasavam satyaprasave satyaprasavāni
Instrumentalsatyaprasavena satyaprasavābhyām satyaprasavaiḥ
Dativesatyaprasavāya satyaprasavābhyām satyaprasavebhyaḥ
Ablativesatyaprasavāt satyaprasavābhyām satyaprasavebhyaḥ
Genitivesatyaprasavasya satyaprasavayoḥ satyaprasavānām
Locativesatyaprasave satyaprasavayoḥ satyaprasaveṣu

Compound satyaprasava -

Adverb -satyaprasavam -satyaprasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria