Declension table of ?satyaphala

Deva

MasculineSingularDualPlural
Nominativesatyaphalaḥ satyaphalau satyaphalāḥ
Vocativesatyaphala satyaphalau satyaphalāḥ
Accusativesatyaphalam satyaphalau satyaphalān
Instrumentalsatyaphalena satyaphalābhyām satyaphalaiḥ satyaphalebhiḥ
Dativesatyaphalāya satyaphalābhyām satyaphalebhyaḥ
Ablativesatyaphalāt satyaphalābhyām satyaphalebhyaḥ
Genitivesatyaphalasya satyaphalayoḥ satyaphalānām
Locativesatyaphale satyaphalayoḥ satyaphaleṣu

Compound satyaphala -

Adverb -satyaphalam -satyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria