Declension table of ?satyaparākrama

Deva

NeuterSingularDualPlural
Nominativesatyaparākramam satyaparākrame satyaparākramāṇi
Vocativesatyaparākrama satyaparākrame satyaparākramāṇi
Accusativesatyaparākramam satyaparākrame satyaparākramāṇi
Instrumentalsatyaparākrameṇa satyaparākramābhyām satyaparākramaiḥ
Dativesatyaparākramāya satyaparākramābhyām satyaparākramebhyaḥ
Ablativesatyaparākramāt satyaparākramābhyām satyaparākramebhyaḥ
Genitivesatyaparākramasya satyaparākramayoḥ satyaparākramāṇām
Locativesatyaparākrame satyaparākramayoḥ satyaparākrameṣu

Compound satyaparākrama -

Adverb -satyaparākramam -satyaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria