Declension table of ?satyapara

Deva

MasculineSingularDualPlural
Nominativesatyaparaḥ satyaparau satyaparāḥ
Vocativesatyapara satyaparau satyaparāḥ
Accusativesatyaparam satyaparau satyaparān
Instrumentalsatyapareṇa satyaparābhyām satyaparaiḥ satyaparebhiḥ
Dativesatyaparāya satyaparābhyām satyaparebhyaḥ
Ablativesatyaparāt satyaparābhyām satyaparebhyaḥ
Genitivesatyaparasya satyaparayoḥ satyaparāṇām
Locativesatyapare satyaparayoḥ satyapareṣu

Compound satyapara -

Adverb -satyaparam -satyaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria