Declension table of ?satyapāśa

Deva

MasculineSingularDualPlural
Nominativesatyapāśaḥ satyapāśau satyapāśāḥ
Vocativesatyapāśa satyapāśau satyapāśāḥ
Accusativesatyapāśam satyapāśau satyapāśān
Instrumentalsatyapāśena satyapāśābhyām satyapāśaiḥ satyapāśebhiḥ
Dativesatyapāśāya satyapāśābhyām satyapāśebhyaḥ
Ablativesatyapāśāt satyapāśābhyām satyapāśebhyaḥ
Genitivesatyapāśasya satyapāśayoḥ satyapāśānām
Locativesatyapāśe satyapāśayoḥ satyapāśeṣu

Compound satyapāśa -

Adverb -satyapāśam -satyapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria