Declension table of ?satyapāramitā

Deva

FeminineSingularDualPlural
Nominativesatyapāramitā satyapāramite satyapāramitāḥ
Vocativesatyapāramite satyapāramite satyapāramitāḥ
Accusativesatyapāramitām satyapāramite satyapāramitāḥ
Instrumentalsatyapāramitayā satyapāramitābhyām satyapāramitābhiḥ
Dativesatyapāramitāyai satyapāramitābhyām satyapāramitābhyaḥ
Ablativesatyapāramitāyāḥ satyapāramitābhyām satyapāramitābhyaḥ
Genitivesatyapāramitāyāḥ satyapāramitayoḥ satyapāramitānām
Locativesatyapāramitāyām satyapāramitayoḥ satyapāramitāsu

Adverb -satyapāramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria