Declension table of ?satyanidhivilāsa

Deva

MasculineSingularDualPlural
Nominativesatyanidhivilāsaḥ satyanidhivilāsau satyanidhivilāsāḥ
Vocativesatyanidhivilāsa satyanidhivilāsau satyanidhivilāsāḥ
Accusativesatyanidhivilāsam satyanidhivilāsau satyanidhivilāsān
Instrumentalsatyanidhivilāsena satyanidhivilāsābhyām satyanidhivilāsaiḥ satyanidhivilāsebhiḥ
Dativesatyanidhivilāsāya satyanidhivilāsābhyām satyanidhivilāsebhyaḥ
Ablativesatyanidhivilāsāt satyanidhivilāsābhyām satyanidhivilāsebhyaḥ
Genitivesatyanidhivilāsasya satyanidhivilāsayoḥ satyanidhivilāsānām
Locativesatyanidhivilāse satyanidhivilāsayoḥ satyanidhivilāseṣu

Compound satyanidhivilāsa -

Adverb -satyanidhivilāsam -satyanidhivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria